Singular | Dual | Plural | |
Nominativo |
तनूकृतः
tanūkṛtaḥ |
तनूकृतौ
tanūkṛtau |
तनूकृताः
tanūkṛtāḥ |
Vocativo |
तनूकृत
tanūkṛta |
तनूकृतौ
tanūkṛtau |
तनूकृताः
tanūkṛtāḥ |
Acusativo |
तनूकृतम्
tanūkṛtam |
तनूकृतौ
tanūkṛtau |
तनूकृतान्
tanūkṛtān |
Instrumental |
तनूकृतेन
tanūkṛtena |
तनूकृताभ्याम्
tanūkṛtābhyām |
तनूकृतैः
tanūkṛtaiḥ |
Dativo |
तनूकृताय
tanūkṛtāya |
तनूकृताभ्याम्
tanūkṛtābhyām |
तनूकृतेभ्यः
tanūkṛtebhyaḥ |
Ablativo |
तनूकृतात्
tanūkṛtāt |
तनूकृताभ्याम्
tanūkṛtābhyām |
तनूकृतेभ्यः
tanūkṛtebhyaḥ |
Genitivo |
तनूकृतस्य
tanūkṛtasya |
तनूकृतयोः
tanūkṛtayoḥ |
तनूकृतानाम्
tanūkṛtānām |
Locativo |
तनूकृते
tanūkṛte |
तनूकृतयोः
tanūkṛtayoḥ |
तनूकृतेषु
tanūkṛteṣu |