Singular | Dual | Plural | |
Nominative |
तनूकृता
tanūkṛtā |
तनूकृते
tanūkṛte |
तनूकृताः
tanūkṛtāḥ |
Vocative |
तनूकृते
tanūkṛte |
तनूकृते
tanūkṛte |
तनूकृताः
tanūkṛtāḥ |
Accusative |
तनूकृताम्
tanūkṛtām |
तनूकृते
tanūkṛte |
तनूकृताः
tanūkṛtāḥ |
Instrumental |
तनूकृतया
tanūkṛtayā |
तनूकृताभ्याम्
tanūkṛtābhyām |
तनूकृताभिः
tanūkṛtābhiḥ |
Dative |
तनूकृतायै
tanūkṛtāyai |
तनूकृताभ्याम्
tanūkṛtābhyām |
तनूकृताभ्यः
tanūkṛtābhyaḥ |
Ablative |
तनूकृतायाः
tanūkṛtāyāḥ |
तनूकृताभ्याम्
tanūkṛtābhyām |
तनूकृताभ्यः
tanūkṛtābhyaḥ |
Genitive |
तनूकृतायाः
tanūkṛtāyāḥ |
तनूकृतयोः
tanūkṛtayoḥ |
तनूकृतानाम्
tanūkṛtānām |
Locative |
तनूकृतायाम्
tanūkṛtāyām |
तनूकृतयोः
tanūkṛtayoḥ |
तनूकृतासु
tanūkṛtāsu |