Sanskrit tools

Sanskrit declension


Declension of तनूकृता tanūkṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनूकृता tanūkṛtā
तनूकृते tanūkṛte
तनूकृताः tanūkṛtāḥ
Vocative तनूकृते tanūkṛte
तनूकृते tanūkṛte
तनूकृताः tanūkṛtāḥ
Accusative तनूकृताम् tanūkṛtām
तनूकृते tanūkṛte
तनूकृताः tanūkṛtāḥ
Instrumental तनूकृतया tanūkṛtayā
तनूकृताभ्याम् tanūkṛtābhyām
तनूकृताभिः tanūkṛtābhiḥ
Dative तनूकृतायै tanūkṛtāyai
तनूकृताभ्याम् tanūkṛtābhyām
तनूकृताभ्यः tanūkṛtābhyaḥ
Ablative तनूकृतायाः tanūkṛtāyāḥ
तनूकृताभ्याम् tanūkṛtābhyām
तनूकृताभ्यः tanūkṛtābhyaḥ
Genitive तनूकृतायाः tanūkṛtāyāḥ
तनूकृतयोः tanūkṛtayoḥ
तनूकृतानाम् tanūkṛtānām
Locative तनूकृतायाम् tanūkṛtāyām
तनूकृतयोः tanūkṛtayoḥ
तनूकृतासु tanūkṛtāsu