Singular | Dual | Plural | |
Nominativo |
तनूकृता
tanūkṛtā |
तनूकृते
tanūkṛte |
तनूकृताः
tanūkṛtāḥ |
Vocativo |
तनूकृते
tanūkṛte |
तनूकृते
tanūkṛte |
तनूकृताः
tanūkṛtāḥ |
Acusativo |
तनूकृताम्
tanūkṛtām |
तनूकृते
tanūkṛte |
तनूकृताः
tanūkṛtāḥ |
Instrumental |
तनूकृतया
tanūkṛtayā |
तनूकृताभ्याम्
tanūkṛtābhyām |
तनूकृताभिः
tanūkṛtābhiḥ |
Dativo |
तनूकृतायै
tanūkṛtāyai |
तनूकृताभ्याम्
tanūkṛtābhyām |
तनूकृताभ्यः
tanūkṛtābhyaḥ |
Ablativo |
तनूकृतायाः
tanūkṛtāyāḥ |
तनूकृताभ्याम्
tanūkṛtābhyām |
तनूकृताभ्यः
tanūkṛtābhyaḥ |
Genitivo |
तनूकृतायाः
tanūkṛtāyāḥ |
तनूकृतयोः
tanūkṛtayoḥ |
तनूकृतानाम्
tanūkṛtānām |
Locativo |
तनूकृतायाम्
tanūkṛtāyām |
तनूकृतयोः
tanūkṛtayoḥ |
तनूकृतासु
tanūkṛtāsu |