| Singular | Dual | Plural |
| Nominativo |
तनूकृता
tanūkṛtā
|
तनूकृते
tanūkṛte
|
तनूकृताः
tanūkṛtāḥ
|
| Vocativo |
तनूकृते
tanūkṛte
|
तनूकृते
tanūkṛte
|
तनूकृताः
tanūkṛtāḥ
|
| Acusativo |
तनूकृताम्
tanūkṛtām
|
तनूकृते
tanūkṛte
|
तनूकृताः
tanūkṛtāḥ
|
| Instrumental |
तनूकृतया
tanūkṛtayā
|
तनूकृताभ्याम्
tanūkṛtābhyām
|
तनूकृताभिः
tanūkṛtābhiḥ
|
| Dativo |
तनूकृतायै
tanūkṛtāyai
|
तनूकृताभ्याम्
tanūkṛtābhyām
|
तनूकृताभ्यः
tanūkṛtābhyaḥ
|
| Ablativo |
तनूकृतायाः
tanūkṛtāyāḥ
|
तनूकृताभ्याम्
tanūkṛtābhyām
|
तनूकृताभ्यः
tanūkṛtābhyaḥ
|
| Genitivo |
तनूकृतायाः
tanūkṛtāyāḥ
|
तनूकृतयोः
tanūkṛtayoḥ
|
तनूकृतानाम्
tanūkṛtānām
|
| Locativo |
तनूकृतायाम्
tanūkṛtāyām
|
तनूकृतयोः
tanūkṛtayoḥ
|
तनूकृतासु
tanūkṛtāsu
|