Sanskrit tools

Sanskrit declension


Declension of तनूभूता tanūbhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनूभूता tanūbhūtā
तनूभूते tanūbhūte
तनूभूताः tanūbhūtāḥ
Vocative तनूभूते tanūbhūte
तनूभूते tanūbhūte
तनूभूताः tanūbhūtāḥ
Accusative तनूभूताम् tanūbhūtām
तनूभूते tanūbhūte
तनूभूताः tanūbhūtāḥ
Instrumental तनूभूतया tanūbhūtayā
तनूभूताभ्याम् tanūbhūtābhyām
तनूभूताभिः tanūbhūtābhiḥ
Dative तनूभूतायै tanūbhūtāyai
तनूभूताभ्याम् tanūbhūtābhyām
तनूभूताभ्यः tanūbhūtābhyaḥ
Ablative तनूभूतायाः tanūbhūtāyāḥ
तनूभूताभ्याम् tanūbhūtābhyām
तनूभूताभ्यः tanūbhūtābhyaḥ
Genitive तनूभूतायाः tanūbhūtāyāḥ
तनूभूतयोः tanūbhūtayoḥ
तनूभूतानाम् tanūbhūtānām
Locative तनूभूतायाम् tanūbhūtāyām
तनूभूतयोः tanūbhūtayoḥ
तनूभूतासु tanūbhūtāsu