| Singular | Dual | Plural |
Nominativo |
तनूभूता
tanūbhūtā
|
तनूभूते
tanūbhūte
|
तनूभूताः
tanūbhūtāḥ
|
Vocativo |
तनूभूते
tanūbhūte
|
तनूभूते
tanūbhūte
|
तनूभूताः
tanūbhūtāḥ
|
Acusativo |
तनूभूताम्
tanūbhūtām
|
तनूभूते
tanūbhūte
|
तनूभूताः
tanūbhūtāḥ
|
Instrumental |
तनूभूतया
tanūbhūtayā
|
तनूभूताभ्याम्
tanūbhūtābhyām
|
तनूभूताभिः
tanūbhūtābhiḥ
|
Dativo |
तनूभूतायै
tanūbhūtāyai
|
तनूभूताभ्याम्
tanūbhūtābhyām
|
तनूभूताभ्यः
tanūbhūtābhyaḥ
|
Ablativo |
तनूभूतायाः
tanūbhūtāyāḥ
|
तनूभूताभ्याम्
tanūbhūtābhyām
|
तनूभूताभ्यः
tanūbhūtābhyaḥ
|
Genitivo |
तनूभूतायाः
tanūbhūtāyāḥ
|
तनूभूतयोः
tanūbhūtayoḥ
|
तनूभूतानाम्
tanūbhūtānām
|
Locativo |
तनूभूतायाम्
tanūbhūtāyām
|
तनूभूतयोः
tanūbhūtayoḥ
|
तनूभूतासु
tanūbhūtāsu
|