Sanskrit tools

Sanskrit declension


Declension of तनूजन्मन् tanūjanman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative तनूजन्मा tanūjanmā
तनूजन्मानौ tanūjanmānau
तनूजन्मानः tanūjanmānaḥ
Vocative तनूजन्मन् tanūjanman
तनूजन्मानौ tanūjanmānau
तनूजन्मानः tanūjanmānaḥ
Accusative तनूजन्मानम् tanūjanmānam
तनूजन्मानौ tanūjanmānau
तनूजन्मनः tanūjanmanaḥ
Instrumental तनूजन्मना tanūjanmanā
तनूजन्मभ्याम् tanūjanmabhyām
तनूजन्मभिः tanūjanmabhiḥ
Dative तनूजन्मने tanūjanmane
तनूजन्मभ्याम् tanūjanmabhyām
तनूजन्मभ्यः tanūjanmabhyaḥ
Ablative तनूजन्मनः tanūjanmanaḥ
तनूजन्मभ्याम् tanūjanmabhyām
तनूजन्मभ्यः tanūjanmabhyaḥ
Genitive तनूजन्मनः tanūjanmanaḥ
तनूजन्मनोः tanūjanmanoḥ
तनूजन्मनाम् tanūjanmanām
Locative तनूजन्मनि tanūjanmani
तनूजन्मनोः tanūjanmanoḥ
तनूजन्मसु tanūjanmasu