| Singular | Dual | Plural |
Nominative |
तनूजन्मा
tanūjanmā
|
तनूजन्मानौ
tanūjanmānau
|
तनूजन्मानः
tanūjanmānaḥ
|
Vocative |
तनूजन्मन्
tanūjanman
|
तनूजन्मानौ
tanūjanmānau
|
तनूजन्मानः
tanūjanmānaḥ
|
Accusative |
तनूजन्मानम्
tanūjanmānam
|
तनूजन्मानौ
tanūjanmānau
|
तनूजन्मनः
tanūjanmanaḥ
|
Instrumental |
तनूजन्मना
tanūjanmanā
|
तनूजन्मभ्याम्
tanūjanmabhyām
|
तनूजन्मभिः
tanūjanmabhiḥ
|
Dative |
तनूजन्मने
tanūjanmane
|
तनूजन्मभ्याम्
tanūjanmabhyām
|
तनूजन्मभ्यः
tanūjanmabhyaḥ
|
Ablative |
तनूजन्मनः
tanūjanmanaḥ
|
तनूजन्मभ्याम्
tanūjanmabhyām
|
तनूजन्मभ्यः
tanūjanmabhyaḥ
|
Genitive |
तनूजन्मनः
tanūjanmanaḥ
|
तनूजन्मनोः
tanūjanmanoḥ
|
तनूजन्मनाम्
tanūjanmanām
|
Locative |
तनूजन्मनि
tanūjanmani
|
तनूजन्मनोः
tanūjanmanoḥ
|
तनूजन्मसु
tanūjanmasu
|