| Singular | Dual | Plural |
Nominativo |
तनूजन्मा
tanūjanmā
|
तनूजन्मानौ
tanūjanmānau
|
तनूजन्मानः
tanūjanmānaḥ
|
Vocativo |
तनूजन्मन्
tanūjanman
|
तनूजन्मानौ
tanūjanmānau
|
तनूजन्मानः
tanūjanmānaḥ
|
Acusativo |
तनूजन्मानम्
tanūjanmānam
|
तनूजन्मानौ
tanūjanmānau
|
तनूजन्मनः
tanūjanmanaḥ
|
Instrumental |
तनूजन्मना
tanūjanmanā
|
तनूजन्मभ्याम्
tanūjanmabhyām
|
तनूजन्मभिः
tanūjanmabhiḥ
|
Dativo |
तनूजन्मने
tanūjanmane
|
तनूजन्मभ्याम्
tanūjanmabhyām
|
तनूजन्मभ्यः
tanūjanmabhyaḥ
|
Ablativo |
तनूजन्मनः
tanūjanmanaḥ
|
तनूजन्मभ्याम्
tanūjanmabhyām
|
तनूजन्मभ्यः
tanūjanmabhyaḥ
|
Genitivo |
तनूजन्मनः
tanūjanmanaḥ
|
तनूजन्मनोः
tanūjanmanoḥ
|
तनूजन्मनाम्
tanūjanmanām
|
Locativo |
तनूजन्मनि
tanūjanmani
|
तनूजन्मनोः
tanūjanmanoḥ
|
तनूजन्मसु
tanūjanmasu
|