Sanskrit tools

Sanskrit declension


Declension of तनूदूषि tanūdūṣi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनूदूषि tanūdūṣi
तनूदूषिणी tanūdūṣiṇī
तनूदूषीणि tanūdūṣīṇi
Vocative तनूदूषे tanūdūṣe
तनूदूषि tanūdūṣi
तनूदूषिणी tanūdūṣiṇī
तनूदूषीणि tanūdūṣīṇi
Accusative तनूदूषि tanūdūṣi
तनूदूषिणी tanūdūṣiṇī
तनूदूषीणि tanūdūṣīṇi
Instrumental तनूदूषिणा tanūdūṣiṇā
तनूदूषिभ्याम् tanūdūṣibhyām
तनूदूषिभिः tanūdūṣibhiḥ
Dative तनूदूषिणे tanūdūṣiṇe
तनूदूषिभ्याम् tanūdūṣibhyām
तनूदूषिभ्यः tanūdūṣibhyaḥ
Ablative तनूदूषिणः tanūdūṣiṇaḥ
तनूदूषिभ्याम् tanūdūṣibhyām
तनूदूषिभ्यः tanūdūṣibhyaḥ
Genitive तनूदूषिणः tanūdūṣiṇaḥ
तनूदूषिणोः tanūdūṣiṇoḥ
तनूदूषीणाम् tanūdūṣīṇām
Locative तनूदूषिणि tanūdūṣiṇi
तनूदूषिणोः tanūdūṣiṇoḥ
तनूदूषिषु tanūdūṣiṣu