Singular | Dual | Plural | |
Nominative |
तनूदूषि
tanūdūṣi |
तनूदूषिणी
tanūdūṣiṇī |
तनूदूषीणि
tanūdūṣīṇi |
Vocative |
तनूदूषे
tanūdūṣe तनूदूषि tanūdūṣi |
तनूदूषिणी
tanūdūṣiṇī |
तनूदूषीणि
tanūdūṣīṇi |
Accusative |
तनूदूषि
tanūdūṣi |
तनूदूषिणी
tanūdūṣiṇī |
तनूदूषीणि
tanūdūṣīṇi |
Instrumental |
तनूदूषिणा
tanūdūṣiṇā |
तनूदूषिभ्याम्
tanūdūṣibhyām |
तनूदूषिभिः
tanūdūṣibhiḥ |
Dative |
तनूदूषिणे
tanūdūṣiṇe |
तनूदूषिभ्याम्
tanūdūṣibhyām |
तनूदूषिभ्यः
tanūdūṣibhyaḥ |
Ablative |
तनूदूषिणः
tanūdūṣiṇaḥ |
तनूदूषिभ्याम्
tanūdūṣibhyām |
तनूदूषिभ्यः
tanūdūṣibhyaḥ |
Genitive |
तनूदूषिणः
tanūdūṣiṇaḥ |
तनूदूषिणोः
tanūdūṣiṇoḥ |
तनूदूषीणाम्
tanūdūṣīṇām |
Locative |
तनूदूषिणि
tanūdūṣiṇi |
तनूदूषिणोः
tanūdūṣiṇoḥ |
तनूदूषिषु
tanūdūṣiṣu |