Singular | Dual | Plural | |
Nominativo |
तनूदूषि
tanūdūṣi |
तनूदूषिणी
tanūdūṣiṇī |
तनूदूषीणि
tanūdūṣīṇi |
Vocativo |
तनूदूषे
tanūdūṣe तनूदूषि tanūdūṣi |
तनूदूषिणी
tanūdūṣiṇī |
तनूदूषीणि
tanūdūṣīṇi |
Acusativo |
तनूदूषि
tanūdūṣi |
तनूदूषिणी
tanūdūṣiṇī |
तनूदूषीणि
tanūdūṣīṇi |
Instrumental |
तनूदूषिणा
tanūdūṣiṇā |
तनूदूषिभ्याम्
tanūdūṣibhyām |
तनूदूषिभिः
tanūdūṣibhiḥ |
Dativo |
तनूदूषिणे
tanūdūṣiṇe |
तनूदूषिभ्याम्
tanūdūṣibhyām |
तनूदूषिभ्यः
tanūdūṣibhyaḥ |
Ablativo |
तनूदूषिणः
tanūdūṣiṇaḥ |
तनूदूषिभ्याम्
tanūdūṣibhyām |
तनूदूषिभ्यः
tanūdūṣibhyaḥ |
Genitivo |
तनूदूषिणः
tanūdūṣiṇaḥ |
तनूदूषिणोः
tanūdūṣiṇoḥ |
तनूदूषीणाम्
tanūdūṣīṇām |
Locativo |
तनूदूषिणि
tanūdūṣiṇi |
तनूदूषिणोः
tanūdūṣiṇoḥ |
तनूदूषिषु
tanūdūṣiṣu |