| Singular | Dual | Plural |
Nominative |
तनूनपात्
tanūnapāt
|
तनूनपातौ
tanūnapātau
|
तनूनपातः
tanūnapātaḥ
|
Vocative |
तनूनपात्
tanūnapāt
|
तनूनपातौ
tanūnapātau
|
तनूनपातः
tanūnapātaḥ
|
Accusative |
तनूनपातम्
tanūnapātam
|
तनूनपातौ
tanūnapātau
|
तनूनपातः
tanūnapātaḥ
|
Instrumental |
तनूनपाता
tanūnapātā
|
तनूनपाद्भ्याम्
tanūnapādbhyām
|
तनूनपाद्भिः
tanūnapādbhiḥ
|
Dative |
तनूनपाते
tanūnapāte
|
तनूनपाद्भ्याम्
tanūnapādbhyām
|
तनूनपाद्भ्यः
tanūnapādbhyaḥ
|
Ablative |
तनूनपातः
tanūnapātaḥ
|
तनूनपाद्भ्याम्
tanūnapādbhyām
|
तनूनपाद्भ्यः
tanūnapādbhyaḥ
|
Genitive |
तनूनपातः
tanūnapātaḥ
|
तनूनपातोः
tanūnapātoḥ
|
तनूनपाताम्
tanūnapātām
|
Locative |
तनूनपाति
tanūnapāti
|
तनूनपातोः
tanūnapātoḥ
|
तनूनपात्सु
tanūnapātsu
|