| Singular | Dual | Plural |
Nominativo |
तनूनपात्
tanūnapāt
|
तनूनपातौ
tanūnapātau
|
तनूनपातः
tanūnapātaḥ
|
Vocativo |
तनूनपात्
tanūnapāt
|
तनूनपातौ
tanūnapātau
|
तनूनपातः
tanūnapātaḥ
|
Acusativo |
तनूनपातम्
tanūnapātam
|
तनूनपातौ
tanūnapātau
|
तनूनपातः
tanūnapātaḥ
|
Instrumental |
तनूनपाता
tanūnapātā
|
तनूनपाद्भ्याम्
tanūnapādbhyām
|
तनूनपाद्भिः
tanūnapādbhiḥ
|
Dativo |
तनूनपाते
tanūnapāte
|
तनूनपाद्भ्याम्
tanūnapādbhyām
|
तनूनपाद्भ्यः
tanūnapādbhyaḥ
|
Ablativo |
तनूनपातः
tanūnapātaḥ
|
तनूनपाद्भ्याम्
tanūnapādbhyām
|
तनूनपाद्भ्यः
tanūnapādbhyaḥ
|
Genitivo |
तनूनपातः
tanūnapātaḥ
|
तनूनपातोः
tanūnapātoḥ
|
तनूनपाताम्
tanūnapātām
|
Locativo |
तनूनपाति
tanūnapāti
|
तनूनपातोः
tanūnapātoḥ
|
तनूनपात्सु
tanūnapātsu
|