| Singular | Dual | Plural |
Nominative |
तनूनपात्वत्
tanūnapātvat
|
तनूनपात्वती
tanūnapātvatī
|
तनूनपात्वन्ति
tanūnapātvanti
|
Vocative |
तनूनपात्वत्
tanūnapātvat
|
तनूनपात्वती
tanūnapātvatī
|
तनूनपात्वन्ति
tanūnapātvanti
|
Accusative |
तनूनपात्वत्
tanūnapātvat
|
तनूनपात्वती
tanūnapātvatī
|
तनूनपात्वन्ति
tanūnapātvanti
|
Instrumental |
तनूनपात्वता
tanūnapātvatā
|
तनूनपात्वद्भ्याम्
tanūnapātvadbhyām
|
तनूनपात्वद्भिः
tanūnapātvadbhiḥ
|
Dative |
तनूनपात्वते
tanūnapātvate
|
तनूनपात्वद्भ्याम्
tanūnapātvadbhyām
|
तनूनपात्वद्भ्यः
tanūnapātvadbhyaḥ
|
Ablative |
तनूनपात्वतः
tanūnapātvataḥ
|
तनूनपात्वद्भ्याम्
tanūnapātvadbhyām
|
तनूनपात्वद्भ्यः
tanūnapātvadbhyaḥ
|
Genitive |
तनूनपात्वतः
tanūnapātvataḥ
|
तनूनपात्वतोः
tanūnapātvatoḥ
|
तनूनपात्वताम्
tanūnapātvatām
|
Locative |
तनूनपात्वति
tanūnapātvati
|
तनूनपात्वतोः
tanūnapātvatoḥ
|
तनूनपात्वत्सु
tanūnapātvatsu
|