| Singular | Dual | Plural |
| Nominativo |
तनूनपात्वत्
tanūnapātvat
|
तनूनपात्वती
tanūnapātvatī
|
तनूनपात्वन्ति
tanūnapātvanti
|
| Vocativo |
तनूनपात्वत्
tanūnapātvat
|
तनूनपात्वती
tanūnapātvatī
|
तनूनपात्वन्ति
tanūnapātvanti
|
| Acusativo |
तनूनपात्वत्
tanūnapātvat
|
तनूनपात्वती
tanūnapātvatī
|
तनूनपात्वन्ति
tanūnapātvanti
|
| Instrumental |
तनूनपात्वता
tanūnapātvatā
|
तनूनपात्वद्भ्याम्
tanūnapātvadbhyām
|
तनूनपात्वद्भिः
tanūnapātvadbhiḥ
|
| Dativo |
तनूनपात्वते
tanūnapātvate
|
तनूनपात्वद्भ्याम्
tanūnapātvadbhyām
|
तनूनपात्वद्भ्यः
tanūnapātvadbhyaḥ
|
| Ablativo |
तनूनपात्वतः
tanūnapātvataḥ
|
तनूनपात्वद्भ्याम्
tanūnapātvadbhyām
|
तनूनपात्वद्भ्यः
tanūnapātvadbhyaḥ
|
| Genitivo |
तनूनपात्वतः
tanūnapātvataḥ
|
तनूनपात्वतोः
tanūnapātvatoḥ
|
तनूनपात्वताम्
tanūnapātvatām
|
| Locativo |
तनूनपात्वति
tanūnapātvati
|
तनूनपात्वतोः
tanūnapātvatoḥ
|
तनूनपात्वत्सु
tanūnapātvatsu
|