Sanskrit tools

Sanskrit declension


Declension of तनूशुभ्रा tanūśubhrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनूशुभ्रा tanūśubhrā
तनूशुभ्रे tanūśubhre
तनूशुभ्राः tanūśubhrāḥ
Vocative तनूशुभ्रे tanūśubhre
तनूशुभ्रे tanūśubhre
तनूशुभ्राः tanūśubhrāḥ
Accusative तनूशुभ्राम् tanūśubhrām
तनूशुभ्रे tanūśubhre
तनूशुभ्राः tanūśubhrāḥ
Instrumental तनूशुभ्रया tanūśubhrayā
तनूशुभ्राभ्याम् tanūśubhrābhyām
तनूशुभ्राभिः tanūśubhrābhiḥ
Dative तनूशुभ्रायै tanūśubhrāyai
तनूशुभ्राभ्याम् tanūśubhrābhyām
तनूशुभ्राभ्यः tanūśubhrābhyaḥ
Ablative तनूशुभ्रायाः tanūśubhrāyāḥ
तनूशुभ्राभ्याम् tanūśubhrābhyām
तनूशुभ्राभ्यः tanūśubhrābhyaḥ
Genitive तनूशुभ्रायाः tanūśubhrāyāḥ
तनूशुभ्रयोः tanūśubhrayoḥ
तनूशुभ्राणाम् tanūśubhrāṇām
Locative तनूशुभ्रायाम् tanūśubhrāyām
तनूशुभ्रयोः tanūśubhrayoḥ
तनूशुभ्रासु tanūśubhrāsu