| Singular | Dual | Plural |
Nominativo |
तनूशुभ्रा
tanūśubhrā
|
तनूशुभ्रे
tanūśubhre
|
तनूशुभ्राः
tanūśubhrāḥ
|
Vocativo |
तनूशुभ्रे
tanūśubhre
|
तनूशुभ्रे
tanūśubhre
|
तनूशुभ्राः
tanūśubhrāḥ
|
Acusativo |
तनूशुभ्राम्
tanūśubhrām
|
तनूशुभ्रे
tanūśubhre
|
तनूशुभ्राः
tanūśubhrāḥ
|
Instrumental |
तनूशुभ्रया
tanūśubhrayā
|
तनूशुभ्राभ्याम्
tanūśubhrābhyām
|
तनूशुभ्राभिः
tanūśubhrābhiḥ
|
Dativo |
तनूशुभ्रायै
tanūśubhrāyai
|
तनूशुभ्राभ्याम्
tanūśubhrābhyām
|
तनूशुभ्राभ्यः
tanūśubhrābhyaḥ
|
Ablativo |
तनूशुभ्रायाः
tanūśubhrāyāḥ
|
तनूशुभ्राभ्याम्
tanūśubhrābhyām
|
तनूशुभ्राभ्यः
tanūśubhrābhyaḥ
|
Genitivo |
तनूशुभ्रायाः
tanūśubhrāyāḥ
|
तनूशुभ्रयोः
tanūśubhrayoḥ
|
तनूशुभ्राणाम्
tanūśubhrāṇām
|
Locativo |
तनूशुभ्रायाम्
tanūśubhrāyām
|
तनूशुभ्रयोः
tanūśubhrayoḥ
|
तनूशुभ्रासु
tanūśubhrāsu
|