Sanskrit tools

Sanskrit declension


Declension of तपान्त tapānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तपान्तः tapāntaḥ
तपान्तौ tapāntau
तपान्ताः tapāntāḥ
Vocative तपान्त tapānta
तपान्तौ tapāntau
तपान्ताः tapāntāḥ
Accusative तपान्तम् tapāntam
तपान्तौ tapāntau
तपान्तान् tapāntān
Instrumental तपान्तेन tapāntena
तपान्ताभ्याम् tapāntābhyām
तपान्तैः tapāntaiḥ
Dative तपान्ताय tapāntāya
तपान्ताभ्याम् tapāntābhyām
तपान्तेभ्यः tapāntebhyaḥ
Ablative तपान्तात् tapāntāt
तपान्ताभ्याम् tapāntābhyām
तपान्तेभ्यः tapāntebhyaḥ
Genitive तपान्तस्य tapāntasya
तपान्तयोः tapāntayoḥ
तपान्तानाम् tapāntānām
Locative तपान्ते tapānte
तपान्तयोः tapāntayoḥ
तपान्तेषु tapānteṣu