Singular | Dual | Plural | |
Nominativo |
तपान्तः
tapāntaḥ |
तपान्तौ
tapāntau |
तपान्ताः
tapāntāḥ |
Vocativo |
तपान्त
tapānta |
तपान्तौ
tapāntau |
तपान्ताः
tapāntāḥ |
Acusativo |
तपान्तम्
tapāntam |
तपान्तौ
tapāntau |
तपान्तान्
tapāntān |
Instrumental |
तपान्तेन
tapāntena |
तपान्ताभ्याम्
tapāntābhyām |
तपान्तैः
tapāntaiḥ |
Dativo |
तपान्ताय
tapāntāya |
तपान्ताभ्याम्
tapāntābhyām |
तपान्तेभ्यः
tapāntebhyaḥ |
Ablativo |
तपान्तात्
tapāntāt |
तपान्ताभ्याम्
tapāntābhyām |
तपान्तेभ्यः
tapāntebhyaḥ |
Genitivo |
तपान्तस्य
tapāntasya |
तपान्तयोः
tapāntayoḥ |
तपान्तानाम्
tapāntānām |
Locativo |
तपान्ते
tapānte |
तपान्तयोः
tapāntayoḥ |
तपान्तेषु
tapānteṣu |