Sanskrit tools

Sanskrit declension


Declension of तपःकृश tapaḥkṛśa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तपःकृशम् tapaḥkṛśam
तपःकृशे tapaḥkṛśe
तपःकृशानि tapaḥkṛśāni
Vocative तपःकृश tapaḥkṛśa
तपःकृशे tapaḥkṛśe
तपःकृशानि tapaḥkṛśāni
Accusative तपःकृशम् tapaḥkṛśam
तपःकृशे tapaḥkṛśe
तपःकृशानि tapaḥkṛśāni
Instrumental तपःकृशेन tapaḥkṛśena
तपःकृशाभ्याम् tapaḥkṛśābhyām
तपःकृशैः tapaḥkṛśaiḥ
Dative तपःकृशाय tapaḥkṛśāya
तपःकृशाभ्याम् tapaḥkṛśābhyām
तपःकृशेभ्यः tapaḥkṛśebhyaḥ
Ablative तपःकृशात् tapaḥkṛśāt
तपःकृशाभ्याम् tapaḥkṛśābhyām
तपःकृशेभ्यः tapaḥkṛśebhyaḥ
Genitive तपःकृशस्य tapaḥkṛśasya
तपःकृशयोः tapaḥkṛśayoḥ
तपःकृशानाम् tapaḥkṛśānām
Locative तपःकृशे tapaḥkṛśe
तपःकृशयोः tapaḥkṛśayoḥ
तपःकृशेषु tapaḥkṛśeṣu