| Singular | Dual | Plural |
Nominativo |
तपःकृशम्
tapaḥkṛśam
|
तपःकृशे
tapaḥkṛśe
|
तपःकृशानि
tapaḥkṛśāni
|
Vocativo |
तपःकृश
tapaḥkṛśa
|
तपःकृशे
tapaḥkṛśe
|
तपःकृशानि
tapaḥkṛśāni
|
Acusativo |
तपःकृशम्
tapaḥkṛśam
|
तपःकृशे
tapaḥkṛśe
|
तपःकृशानि
tapaḥkṛśāni
|
Instrumental |
तपःकृशेन
tapaḥkṛśena
|
तपःकृशाभ्याम्
tapaḥkṛśābhyām
|
तपःकृशैः
tapaḥkṛśaiḥ
|
Dativo |
तपःकृशाय
tapaḥkṛśāya
|
तपःकृशाभ्याम्
tapaḥkṛśābhyām
|
तपःकृशेभ्यः
tapaḥkṛśebhyaḥ
|
Ablativo |
तपःकृशात्
tapaḥkṛśāt
|
तपःकृशाभ्याम्
tapaḥkṛśābhyām
|
तपःकृशेभ्यः
tapaḥkṛśebhyaḥ
|
Genitivo |
तपःकृशस्य
tapaḥkṛśasya
|
तपःकृशयोः
tapaḥkṛśayoḥ
|
तपःकृशानाम्
tapaḥkṛśānām
|
Locativo |
तपःकृशे
tapaḥkṛśe
|
तपःकृशयोः
tapaḥkṛśayoḥ
|
तपःकृशेषु
tapaḥkṛśeṣu
|