Sanskrit tools

Sanskrit declension


Declension of तपःप्रभाव tapaḥprabhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तपःप्रभावः tapaḥprabhāvaḥ
तपःप्रभावौ tapaḥprabhāvau
तपःप्रभावाः tapaḥprabhāvāḥ
Vocative तपःप्रभाव tapaḥprabhāva
तपःप्रभावौ tapaḥprabhāvau
तपःप्रभावाः tapaḥprabhāvāḥ
Accusative तपःप्रभावम् tapaḥprabhāvam
तपःप्रभावौ tapaḥprabhāvau
तपःप्रभावान् tapaḥprabhāvān
Instrumental तपःप्रभावेण tapaḥprabhāveṇa
तपःप्रभावाभ्याम् tapaḥprabhāvābhyām
तपःप्रभावैः tapaḥprabhāvaiḥ
Dative तपःप्रभावाय tapaḥprabhāvāya
तपःप्रभावाभ्याम् tapaḥprabhāvābhyām
तपःप्रभावेभ्यः tapaḥprabhāvebhyaḥ
Ablative तपःप्रभावात् tapaḥprabhāvāt
तपःप्रभावाभ्याम् tapaḥprabhāvābhyām
तपःप्रभावेभ्यः tapaḥprabhāvebhyaḥ
Genitive तपःप्रभावस्य tapaḥprabhāvasya
तपःप्रभावयोः tapaḥprabhāvayoḥ
तपःप्रभावाणाम् tapaḥprabhāvāṇām
Locative तपःप्रभावे tapaḥprabhāve
तपःप्रभावयोः tapaḥprabhāvayoḥ
तपःप्रभावेषु tapaḥprabhāveṣu