| Singular | Dual | Plural |
Nominativo |
तपःप्रभावः
tapaḥprabhāvaḥ
|
तपःप्रभावौ
tapaḥprabhāvau
|
तपःप्रभावाः
tapaḥprabhāvāḥ
|
Vocativo |
तपःप्रभाव
tapaḥprabhāva
|
तपःप्रभावौ
tapaḥprabhāvau
|
तपःप्रभावाः
tapaḥprabhāvāḥ
|
Acusativo |
तपःप्रभावम्
tapaḥprabhāvam
|
तपःप्रभावौ
tapaḥprabhāvau
|
तपःप्रभावान्
tapaḥprabhāvān
|
Instrumental |
तपःप्रभावेण
tapaḥprabhāveṇa
|
तपःप्रभावाभ्याम्
tapaḥprabhāvābhyām
|
तपःप्रभावैः
tapaḥprabhāvaiḥ
|
Dativo |
तपःप्रभावाय
tapaḥprabhāvāya
|
तपःप्रभावाभ्याम्
tapaḥprabhāvābhyām
|
तपःप्रभावेभ्यः
tapaḥprabhāvebhyaḥ
|
Ablativo |
तपःप्रभावात्
tapaḥprabhāvāt
|
तपःप्रभावाभ्याम्
tapaḥprabhāvābhyām
|
तपःप्रभावेभ्यः
tapaḥprabhāvebhyaḥ
|
Genitivo |
तपःप्रभावस्य
tapaḥprabhāvasya
|
तपःप्रभावयोः
tapaḥprabhāvayoḥ
|
तपःप्रभावाणाम्
tapaḥprabhāvāṇām
|
Locativo |
तपःप्रभावे
tapaḥprabhāve
|
तपःप्रभावयोः
tapaḥprabhāvayoḥ
|
तपःप्रभावेषु
tapaḥprabhāveṣu
|