Sanskrit tools

Sanskrit declension


Declension of तपःसाध्य tapaḥsādhya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तपःसाध्यः tapaḥsādhyaḥ
तपःसाध्यौ tapaḥsādhyau
तपःसाध्याः tapaḥsādhyāḥ
Vocative तपःसाध्य tapaḥsādhya
तपःसाध्यौ tapaḥsādhyau
तपःसाध्याः tapaḥsādhyāḥ
Accusative तपःसाध्यम् tapaḥsādhyam
तपःसाध्यौ tapaḥsādhyau
तपःसाध्यान् tapaḥsādhyān
Instrumental तपःसाध्येन tapaḥsādhyena
तपःसाध्याभ्याम् tapaḥsādhyābhyām
तपःसाध्यैः tapaḥsādhyaiḥ
Dative तपःसाध्याय tapaḥsādhyāya
तपःसाध्याभ्याम् tapaḥsādhyābhyām
तपःसाध्येभ्यः tapaḥsādhyebhyaḥ
Ablative तपःसाध्यात् tapaḥsādhyāt
तपःसाध्याभ्याम् tapaḥsādhyābhyām
तपःसाध्येभ्यः tapaḥsādhyebhyaḥ
Genitive तपःसाध्यस्य tapaḥsādhyasya
तपःसाध्ययोः tapaḥsādhyayoḥ
तपःसाध्यानाम् tapaḥsādhyānām
Locative तपःसाध्ये tapaḥsādhye
तपःसाध्ययोः tapaḥsādhyayoḥ
तपःसाध्येषु tapaḥsādhyeṣu