| Singular | Dual | Plural |
Nominativo |
तपःसाध्यः
tapaḥsādhyaḥ
|
तपःसाध्यौ
tapaḥsādhyau
|
तपःसाध्याः
tapaḥsādhyāḥ
|
Vocativo |
तपःसाध्य
tapaḥsādhya
|
तपःसाध्यौ
tapaḥsādhyau
|
तपःसाध्याः
tapaḥsādhyāḥ
|
Acusativo |
तपःसाध्यम्
tapaḥsādhyam
|
तपःसाध्यौ
tapaḥsādhyau
|
तपःसाध्यान्
tapaḥsādhyān
|
Instrumental |
तपःसाध्येन
tapaḥsādhyena
|
तपःसाध्याभ्याम्
tapaḥsādhyābhyām
|
तपःसाध्यैः
tapaḥsādhyaiḥ
|
Dativo |
तपःसाध्याय
tapaḥsādhyāya
|
तपःसाध्याभ्याम्
tapaḥsādhyābhyām
|
तपःसाध्येभ्यः
tapaḥsādhyebhyaḥ
|
Ablativo |
तपःसाध्यात्
tapaḥsādhyāt
|
तपःसाध्याभ्याम्
tapaḥsādhyābhyām
|
तपःसाध्येभ्यः
tapaḥsādhyebhyaḥ
|
Genitivo |
तपःसाध्यस्य
tapaḥsādhyasya
|
तपःसाध्ययोः
tapaḥsādhyayoḥ
|
तपःसाध्यानाम्
tapaḥsādhyānām
|
Locativo |
तपःसाध्ये
tapaḥsādhye
|
तपःसाध्ययोः
tapaḥsādhyayoḥ
|
तपःसाध्येषु
tapaḥsādhyeṣu
|