| Singular | Dual | Plural |
Nominative |
तपःसिद्धम्
tapaḥsiddham
|
तपःसिद्धे
tapaḥsiddhe
|
तपःसिद्धानि
tapaḥsiddhāni
|
Vocative |
तपःसिद्ध
tapaḥsiddha
|
तपःसिद्धे
tapaḥsiddhe
|
तपःसिद्धानि
tapaḥsiddhāni
|
Accusative |
तपःसिद्धम्
tapaḥsiddham
|
तपःसिद्धे
tapaḥsiddhe
|
तपःसिद्धानि
tapaḥsiddhāni
|
Instrumental |
तपःसिद्धेन
tapaḥsiddhena
|
तपःसिद्धाभ्याम्
tapaḥsiddhābhyām
|
तपःसिद्धैः
tapaḥsiddhaiḥ
|
Dative |
तपःसिद्धाय
tapaḥsiddhāya
|
तपःसिद्धाभ्याम्
tapaḥsiddhābhyām
|
तपःसिद्धेभ्यः
tapaḥsiddhebhyaḥ
|
Ablative |
तपःसिद्धात्
tapaḥsiddhāt
|
तपःसिद्धाभ्याम्
tapaḥsiddhābhyām
|
तपःसिद्धेभ्यः
tapaḥsiddhebhyaḥ
|
Genitive |
तपःसिद्धस्य
tapaḥsiddhasya
|
तपःसिद्धयोः
tapaḥsiddhayoḥ
|
तपःसिद्धानाम्
tapaḥsiddhānām
|
Locative |
तपःसिद्धे
tapaḥsiddhe
|
तपःसिद्धयोः
tapaḥsiddhayoḥ
|
तपःसिद्धेषु
tapaḥsiddheṣu
|