| Singular | Dual | Plural |
Nominativo |
तपःसिद्धम्
tapaḥsiddham
|
तपःसिद्धे
tapaḥsiddhe
|
तपःसिद्धानि
tapaḥsiddhāni
|
Vocativo |
तपःसिद्ध
tapaḥsiddha
|
तपःसिद्धे
tapaḥsiddhe
|
तपःसिद्धानि
tapaḥsiddhāni
|
Acusativo |
तपःसिद्धम्
tapaḥsiddham
|
तपःसिद्धे
tapaḥsiddhe
|
तपःसिद्धानि
tapaḥsiddhāni
|
Instrumental |
तपःसिद्धेन
tapaḥsiddhena
|
तपःसिद्धाभ्याम्
tapaḥsiddhābhyām
|
तपःसिद्धैः
tapaḥsiddhaiḥ
|
Dativo |
तपःसिद्धाय
tapaḥsiddhāya
|
तपःसिद्धाभ्याम्
tapaḥsiddhābhyām
|
तपःसिद्धेभ्यः
tapaḥsiddhebhyaḥ
|
Ablativo |
तपःसिद्धात्
tapaḥsiddhāt
|
तपःसिद्धाभ्याम्
tapaḥsiddhābhyām
|
तपःसिद्धेभ्यः
tapaḥsiddhebhyaḥ
|
Genitivo |
तपःसिद्धस्य
tapaḥsiddhasya
|
तपःसिद्धयोः
tapaḥsiddhayoḥ
|
तपःसिद्धानाम्
tapaḥsiddhānām
|
Locativo |
तपःसिद्धे
tapaḥsiddhe
|
तपःसिद्धयोः
tapaḥsiddhayoḥ
|
तपःसिद्धेषु
tapaḥsiddheṣu
|