Sanskrit tools

Sanskrit declension


Declension of तपःसुत tapaḥsuta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तपःसुतः tapaḥsutaḥ
तपःसुतौ tapaḥsutau
तपःसुताः tapaḥsutāḥ
Vocative तपःसुत tapaḥsuta
तपःसुतौ tapaḥsutau
तपःसुताः tapaḥsutāḥ
Accusative तपःसुतम् tapaḥsutam
तपःसुतौ tapaḥsutau
तपःसुतान् tapaḥsutān
Instrumental तपःसुतेन tapaḥsutena
तपःसुताभ्याम् tapaḥsutābhyām
तपःसुतैः tapaḥsutaiḥ
Dative तपःसुताय tapaḥsutāya
तपःसुताभ्याम् tapaḥsutābhyām
तपःसुतेभ्यः tapaḥsutebhyaḥ
Ablative तपःसुतात् tapaḥsutāt
तपःसुताभ्याम् tapaḥsutābhyām
तपःसुतेभ्यः tapaḥsutebhyaḥ
Genitive तपःसुतस्य tapaḥsutasya
तपःसुतयोः tapaḥsutayoḥ
तपःसुतानाम् tapaḥsutānām
Locative तपःसुते tapaḥsute
तपःसुतयोः tapaḥsutayoḥ
तपःसुतेषु tapaḥsuteṣu