| Singular | Dual | Plural |
Nominativo |
तपःसुतः
tapaḥsutaḥ
|
तपःसुतौ
tapaḥsutau
|
तपःसुताः
tapaḥsutāḥ
|
Vocativo |
तपःसुत
tapaḥsuta
|
तपःसुतौ
tapaḥsutau
|
तपःसुताः
tapaḥsutāḥ
|
Acusativo |
तपःसुतम्
tapaḥsutam
|
तपःसुतौ
tapaḥsutau
|
तपःसुतान्
tapaḥsutān
|
Instrumental |
तपःसुतेन
tapaḥsutena
|
तपःसुताभ्याम्
tapaḥsutābhyām
|
तपःसुतैः
tapaḥsutaiḥ
|
Dativo |
तपःसुताय
tapaḥsutāya
|
तपःसुताभ्याम्
tapaḥsutābhyām
|
तपःसुतेभ्यः
tapaḥsutebhyaḥ
|
Ablativo |
तपःसुतात्
tapaḥsutāt
|
तपःसुताभ्याम्
tapaḥsutābhyām
|
तपःसुतेभ्यः
tapaḥsutebhyaḥ
|
Genitivo |
तपःसुतस्य
tapaḥsutasya
|
तपःसुतयोः
tapaḥsutayoḥ
|
तपःसुतानाम्
tapaḥsutānām
|
Locativo |
तपःसुते
tapaḥsute
|
तपःसुतयोः
tapaḥsutayoḥ
|
तपःसुतेषु
tapaḥsuteṣu
|