| Singular | Dual | Plural |
Nominative |
तपनतनया
tapanatanayā
|
तपनतनये
tapanatanaye
|
तपनतनयाः
tapanatanayāḥ
|
Vocative |
तपनतनये
tapanatanaye
|
तपनतनये
tapanatanaye
|
तपनतनयाः
tapanatanayāḥ
|
Accusative |
तपनतनयाम्
tapanatanayām
|
तपनतनये
tapanatanaye
|
तपनतनयाः
tapanatanayāḥ
|
Instrumental |
तपनतनयया
tapanatanayayā
|
तपनतनयाभ्याम्
tapanatanayābhyām
|
तपनतनयाभिः
tapanatanayābhiḥ
|
Dative |
तपनतनयायै
tapanatanayāyai
|
तपनतनयाभ्याम्
tapanatanayābhyām
|
तपनतनयाभ्यः
tapanatanayābhyaḥ
|
Ablative |
तपनतनयायाः
tapanatanayāyāḥ
|
तपनतनयाभ्याम्
tapanatanayābhyām
|
तपनतनयाभ्यः
tapanatanayābhyaḥ
|
Genitive |
तपनतनयायाः
tapanatanayāyāḥ
|
तपनतनययोः
tapanatanayayoḥ
|
तपनतनयानाम्
tapanatanayānām
|
Locative |
तपनतनयायाम्
tapanatanayāyām
|
तपनतनययोः
tapanatanayayoḥ
|
तपनतनयासु
tapanatanayāsu
|