| Singular | Dual | Plural |
Nominativo |
तपनतनया
tapanatanayā
|
तपनतनये
tapanatanaye
|
तपनतनयाः
tapanatanayāḥ
|
Vocativo |
तपनतनये
tapanatanaye
|
तपनतनये
tapanatanaye
|
तपनतनयाः
tapanatanayāḥ
|
Acusativo |
तपनतनयाम्
tapanatanayām
|
तपनतनये
tapanatanaye
|
तपनतनयाः
tapanatanayāḥ
|
Instrumental |
तपनतनयया
tapanatanayayā
|
तपनतनयाभ्याम्
tapanatanayābhyām
|
तपनतनयाभिः
tapanatanayābhiḥ
|
Dativo |
तपनतनयायै
tapanatanayāyai
|
तपनतनयाभ्याम्
tapanatanayābhyām
|
तपनतनयाभ्यः
tapanatanayābhyaḥ
|
Ablativo |
तपनतनयायाः
tapanatanayāyāḥ
|
तपनतनयाभ्याम्
tapanatanayābhyām
|
तपनतनयाभ्यः
tapanatanayābhyaḥ
|
Genitivo |
तपनतनयायाः
tapanatanayāyāḥ
|
तपनतनययोः
tapanatanayayoḥ
|
तपनतनयानाम्
tapanatanayānām
|
Locativo |
तपनतनयायाम्
tapanatanayāyām
|
तपनतनययोः
tapanatanayayoḥ
|
तपनतनयासु
tapanatanayāsu
|