| Singular | Dual | Plural |
Nominative |
तपनतनयेष्टा
tapanatanayeṣṭā
|
तपनतनयेष्टे
tapanatanayeṣṭe
|
तपनतनयेष्टाः
tapanatanayeṣṭāḥ
|
Vocative |
तपनतनयेष्टे
tapanatanayeṣṭe
|
तपनतनयेष्टे
tapanatanayeṣṭe
|
तपनतनयेष्टाः
tapanatanayeṣṭāḥ
|
Accusative |
तपनतनयेष्टाम्
tapanatanayeṣṭām
|
तपनतनयेष्टे
tapanatanayeṣṭe
|
तपनतनयेष्टाः
tapanatanayeṣṭāḥ
|
Instrumental |
तपनतनयेष्टया
tapanatanayeṣṭayā
|
तपनतनयेष्टाभ्याम्
tapanatanayeṣṭābhyām
|
तपनतनयेष्टाभिः
tapanatanayeṣṭābhiḥ
|
Dative |
तपनतनयेष्टायै
tapanatanayeṣṭāyai
|
तपनतनयेष्टाभ्याम्
tapanatanayeṣṭābhyām
|
तपनतनयेष्टाभ्यः
tapanatanayeṣṭābhyaḥ
|
Ablative |
तपनतनयेष्टायाः
tapanatanayeṣṭāyāḥ
|
तपनतनयेष्टाभ्याम्
tapanatanayeṣṭābhyām
|
तपनतनयेष्टाभ्यः
tapanatanayeṣṭābhyaḥ
|
Genitive |
तपनतनयेष्टायाः
tapanatanayeṣṭāyāḥ
|
तपनतनयेष्टयोः
tapanatanayeṣṭayoḥ
|
तपनतनयेष्टानाम्
tapanatanayeṣṭānām
|
Locative |
तपनतनयेष्टायाम्
tapanatanayeṣṭāyām
|
तपनतनयेष्टयोः
tapanatanayeṣṭayoḥ
|
तपनतनयेष्टासु
tapanatanayeṣṭāsu
|