Sanskrit tools

Sanskrit declension


Declension of तपनतनयेष्टा tapanatanayeṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तपनतनयेष्टा tapanatanayeṣṭā
तपनतनयेष्टे tapanatanayeṣṭe
तपनतनयेष्टाः tapanatanayeṣṭāḥ
Vocative तपनतनयेष्टे tapanatanayeṣṭe
तपनतनयेष्टे tapanatanayeṣṭe
तपनतनयेष्टाः tapanatanayeṣṭāḥ
Accusative तपनतनयेष्टाम् tapanatanayeṣṭām
तपनतनयेष्टे tapanatanayeṣṭe
तपनतनयेष्टाः tapanatanayeṣṭāḥ
Instrumental तपनतनयेष्टया tapanatanayeṣṭayā
तपनतनयेष्टाभ्याम् tapanatanayeṣṭābhyām
तपनतनयेष्टाभिः tapanatanayeṣṭābhiḥ
Dative तपनतनयेष्टायै tapanatanayeṣṭāyai
तपनतनयेष्टाभ्याम् tapanatanayeṣṭābhyām
तपनतनयेष्टाभ्यः tapanatanayeṣṭābhyaḥ
Ablative तपनतनयेष्टायाः tapanatanayeṣṭāyāḥ
तपनतनयेष्टाभ्याम् tapanatanayeṣṭābhyām
तपनतनयेष्टाभ्यः tapanatanayeṣṭābhyaḥ
Genitive तपनतनयेष्टायाः tapanatanayeṣṭāyāḥ
तपनतनयेष्टयोः tapanatanayeṣṭayoḥ
तपनतनयेष्टानाम् tapanatanayeṣṭānām
Locative तपनतनयेष्टायाम् tapanatanayeṣṭāyām
तपनतनयेष्टयोः tapanatanayeṣṭayoḥ
तपनतनयेष्टासु tapanatanayeṣṭāsu