| Singular | Dual | Plural |
Nominativo |
तपनतनयेष्टा
tapanatanayeṣṭā
|
तपनतनयेष्टे
tapanatanayeṣṭe
|
तपनतनयेष्टाः
tapanatanayeṣṭāḥ
|
Vocativo |
तपनतनयेष्टे
tapanatanayeṣṭe
|
तपनतनयेष्टे
tapanatanayeṣṭe
|
तपनतनयेष्टाः
tapanatanayeṣṭāḥ
|
Acusativo |
तपनतनयेष्टाम्
tapanatanayeṣṭām
|
तपनतनयेष्टे
tapanatanayeṣṭe
|
तपनतनयेष्टाः
tapanatanayeṣṭāḥ
|
Instrumental |
तपनतनयेष्टया
tapanatanayeṣṭayā
|
तपनतनयेष्टाभ्याम्
tapanatanayeṣṭābhyām
|
तपनतनयेष्टाभिः
tapanatanayeṣṭābhiḥ
|
Dativo |
तपनतनयेष्टायै
tapanatanayeṣṭāyai
|
तपनतनयेष्टाभ्याम्
tapanatanayeṣṭābhyām
|
तपनतनयेष्टाभ्यः
tapanatanayeṣṭābhyaḥ
|
Ablativo |
तपनतनयेष्टायाः
tapanatanayeṣṭāyāḥ
|
तपनतनयेष्टाभ्याम्
tapanatanayeṣṭābhyām
|
तपनतनयेष्टाभ्यः
tapanatanayeṣṭābhyaḥ
|
Genitivo |
तपनतनयेष्टायाः
tapanatanayeṣṭāyāḥ
|
तपनतनयेष्टयोः
tapanatanayeṣṭayoḥ
|
तपनतनयेष्टानाम्
tapanatanayeṣṭānām
|
Locativo |
तपनतनयेष्टायाम्
tapanatanayeṣṭāyām
|
तपनतनयेष्टयोः
tapanatanayeṣṭayoḥ
|
तपनतनयेष्टासु
tapanatanayeṣṭāsu
|