| Singular | Dual | Plural |
Nominative |
तपनमणिः
tapanamaṇiḥ
|
तपनमणी
tapanamaṇī
|
तपनमणयः
tapanamaṇayaḥ
|
Vocative |
तपनमणे
tapanamaṇe
|
तपनमणी
tapanamaṇī
|
तपनमणयः
tapanamaṇayaḥ
|
Accusative |
तपनमणिम्
tapanamaṇim
|
तपनमणी
tapanamaṇī
|
तपनमणीन्
tapanamaṇīn
|
Instrumental |
तपनमणिना
tapanamaṇinā
|
तपनमणिभ्याम्
tapanamaṇibhyām
|
तपनमणिभिः
tapanamaṇibhiḥ
|
Dative |
तपनमणये
tapanamaṇaye
|
तपनमणिभ्याम्
tapanamaṇibhyām
|
तपनमणिभ्यः
tapanamaṇibhyaḥ
|
Ablative |
तपनमणेः
tapanamaṇeḥ
|
तपनमणिभ्याम्
tapanamaṇibhyām
|
तपनमणिभ्यः
tapanamaṇibhyaḥ
|
Genitive |
तपनमणेः
tapanamaṇeḥ
|
तपनमण्योः
tapanamaṇyoḥ
|
तपनमणीनाम्
tapanamaṇīnām
|
Locative |
तपनमणौ
tapanamaṇau
|
तपनमण्योः
tapanamaṇyoḥ
|
तपनमणिषु
tapanamaṇiṣu
|