| Singular | Dual | Plural |
Nominativo |
तपनमणिः
tapanamaṇiḥ
|
तपनमणी
tapanamaṇī
|
तपनमणयः
tapanamaṇayaḥ
|
Vocativo |
तपनमणे
tapanamaṇe
|
तपनमणी
tapanamaṇī
|
तपनमणयः
tapanamaṇayaḥ
|
Acusativo |
तपनमणिम्
tapanamaṇim
|
तपनमणी
tapanamaṇī
|
तपनमणीन्
tapanamaṇīn
|
Instrumental |
तपनमणिना
tapanamaṇinā
|
तपनमणिभ्याम्
tapanamaṇibhyām
|
तपनमणिभिः
tapanamaṇibhiḥ
|
Dativo |
तपनमणये
tapanamaṇaye
|
तपनमणिभ्याम्
tapanamaṇibhyām
|
तपनमणिभ्यः
tapanamaṇibhyaḥ
|
Ablativo |
तपनमणेः
tapanamaṇeḥ
|
तपनमणिभ्याम्
tapanamaṇibhyām
|
तपनमणिभ्यः
tapanamaṇibhyaḥ
|
Genitivo |
तपनमणेः
tapanamaṇeḥ
|
तपनमण्योः
tapanamaṇyoḥ
|
तपनमणीनाम्
tapanamaṇīnām
|
Locativo |
तपनमणौ
tapanamaṇau
|
तपनमण्योः
tapanamaṇyoḥ
|
तपनमणिषु
tapanamaṇiṣu
|