Sanskrit tools

Sanskrit declension


Declension of तपनसुता tapanasutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तपनसुता tapanasutā
तपनसुते tapanasute
तपनसुताः tapanasutāḥ
Vocative तपनसुते tapanasute
तपनसुते tapanasute
तपनसुताः tapanasutāḥ
Accusative तपनसुताम् tapanasutām
तपनसुते tapanasute
तपनसुताः tapanasutāḥ
Instrumental तपनसुतया tapanasutayā
तपनसुताभ्याम् tapanasutābhyām
तपनसुताभिः tapanasutābhiḥ
Dative तपनसुतायै tapanasutāyai
तपनसुताभ्याम् tapanasutābhyām
तपनसुताभ्यः tapanasutābhyaḥ
Ablative तपनसुतायाः tapanasutāyāḥ
तपनसुताभ्याम् tapanasutābhyām
तपनसुताभ्यः tapanasutābhyaḥ
Genitive तपनसुतायाः tapanasutāyāḥ
तपनसुतयोः tapanasutayoḥ
तपनसुतानाम् tapanasutānām
Locative तपनसुतायाम् tapanasutāyām
तपनसुतयोः tapanasutayoḥ
तपनसुतासु tapanasutāsu