| Singular | Dual | Plural |
Nominativo |
तपनसुता
tapanasutā
|
तपनसुते
tapanasute
|
तपनसुताः
tapanasutāḥ
|
Vocativo |
तपनसुते
tapanasute
|
तपनसुते
tapanasute
|
तपनसुताः
tapanasutāḥ
|
Acusativo |
तपनसुताम्
tapanasutām
|
तपनसुते
tapanasute
|
तपनसुताः
tapanasutāḥ
|
Instrumental |
तपनसुतया
tapanasutayā
|
तपनसुताभ्याम्
tapanasutābhyām
|
तपनसुताभिः
tapanasutābhiḥ
|
Dativo |
तपनसुतायै
tapanasutāyai
|
तपनसुताभ्याम्
tapanasutābhyām
|
तपनसुताभ्यः
tapanasutābhyaḥ
|
Ablativo |
तपनसुतायाः
tapanasutāyāḥ
|
तपनसुताभ्याम्
tapanasutābhyām
|
तपनसुताभ्यः
tapanasutābhyaḥ
|
Genitivo |
तपनसुतायाः
tapanasutāyāḥ
|
तपनसुतयोः
tapanasutayoḥ
|
तपनसुतानाम्
tapanasutānām
|
Locativo |
तपनसुतायाम्
tapanasutāyām
|
तपनसुतयोः
tapanasutayoḥ
|
तपनसुतासु
tapanasutāsu
|