Sanskrit tools

Sanskrit declension


Declension of तपनात्मजा tapanātmajā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तपनात्मजा tapanātmajā
तपनात्मजे tapanātmaje
तपनात्मजाः tapanātmajāḥ
Vocative तपनात्मजे tapanātmaje
तपनात्मजे tapanātmaje
तपनात्मजाः tapanātmajāḥ
Accusative तपनात्मजाम् tapanātmajām
तपनात्मजे tapanātmaje
तपनात्मजाः tapanātmajāḥ
Instrumental तपनात्मजया tapanātmajayā
तपनात्मजाभ्याम् tapanātmajābhyām
तपनात्मजाभिः tapanātmajābhiḥ
Dative तपनात्मजायै tapanātmajāyai
तपनात्मजाभ्याम् tapanātmajābhyām
तपनात्मजाभ्यः tapanātmajābhyaḥ
Ablative तपनात्मजायाः tapanātmajāyāḥ
तपनात्मजाभ्याम् tapanātmajābhyām
तपनात्मजाभ्यः tapanātmajābhyaḥ
Genitive तपनात्मजायाः tapanātmajāyāḥ
तपनात्मजयोः tapanātmajayoḥ
तपनात्मजानाम् tapanātmajānām
Locative तपनात्मजायाम् tapanātmajāyām
तपनात्मजयोः tapanātmajayoḥ
तपनात्मजासु tapanātmajāsu