| Singular | Dual | Plural |
Nominativo |
तपनात्मजा
tapanātmajā
|
तपनात्मजे
tapanātmaje
|
तपनात्मजाः
tapanātmajāḥ
|
Vocativo |
तपनात्मजे
tapanātmaje
|
तपनात्मजे
tapanātmaje
|
तपनात्मजाः
tapanātmajāḥ
|
Acusativo |
तपनात्मजाम्
tapanātmajām
|
तपनात्मजे
tapanātmaje
|
तपनात्मजाः
tapanātmajāḥ
|
Instrumental |
तपनात्मजया
tapanātmajayā
|
तपनात्मजाभ्याम्
tapanātmajābhyām
|
तपनात्मजाभिः
tapanātmajābhiḥ
|
Dativo |
तपनात्मजायै
tapanātmajāyai
|
तपनात्मजाभ्याम्
tapanātmajābhyām
|
तपनात्मजाभ्यः
tapanātmajābhyaḥ
|
Ablativo |
तपनात्मजायाः
tapanātmajāyāḥ
|
तपनात्मजाभ्याम्
tapanātmajābhyām
|
तपनात्मजाभ्यः
tapanātmajābhyaḥ
|
Genitivo |
तपनात्मजायाः
tapanātmajāyāḥ
|
तपनात्मजयोः
tapanātmajayoḥ
|
तपनात्मजानाम्
tapanātmajānām
|
Locativo |
तपनात्मजायाम्
tapanātmajāyām
|
तपनात्मजयोः
tapanātmajayoḥ
|
तपनात्मजासु
tapanātmajāsu
|