| Singular | Dual | Plural |
Nominative |
तपनाश्मा
tapanāśmā
|
तपनाश्मानौ
tapanāśmānau
|
तपनाश्मानः
tapanāśmānaḥ
|
Vocative |
तपनाश्मन्
tapanāśman
|
तपनाश्मानौ
tapanāśmānau
|
तपनाश्मानः
tapanāśmānaḥ
|
Accusative |
तपनाश्मानम्
tapanāśmānam
|
तपनाश्मानौ
tapanāśmānau
|
तपनाश्मनः
tapanāśmanaḥ
|
Instrumental |
तपनाश्मना
tapanāśmanā
|
तपनाश्मभ्याम्
tapanāśmabhyām
|
तपनाश्मभिः
tapanāśmabhiḥ
|
Dative |
तपनाश्मने
tapanāśmane
|
तपनाश्मभ्याम्
tapanāśmabhyām
|
तपनाश्मभ्यः
tapanāśmabhyaḥ
|
Ablative |
तपनाश्मनः
tapanāśmanaḥ
|
तपनाश्मभ्याम्
tapanāśmabhyām
|
तपनाश्मभ्यः
tapanāśmabhyaḥ
|
Genitive |
तपनाश्मनः
tapanāśmanaḥ
|
तपनाश्मनोः
tapanāśmanoḥ
|
तपनाश्मनाम्
tapanāśmanām
|
Locative |
तपनाश्मनि
tapanāśmani
|
तपनाश्मनोः
tapanāśmanoḥ
|
तपनाश्मसु
tapanāśmasu
|