| Singular | Dual | Plural |
Nominativo |
तपनाश्मा
tapanāśmā
|
तपनाश्मानौ
tapanāśmānau
|
तपनाश्मानः
tapanāśmānaḥ
|
Vocativo |
तपनाश्मन्
tapanāśman
|
तपनाश्मानौ
tapanāśmānau
|
तपनाश्मानः
tapanāśmānaḥ
|
Acusativo |
तपनाश्मानम्
tapanāśmānam
|
तपनाश्मानौ
tapanāśmānau
|
तपनाश्मनः
tapanāśmanaḥ
|
Instrumental |
तपनाश्मना
tapanāśmanā
|
तपनाश्मभ्याम्
tapanāśmabhyām
|
तपनाश्मभिः
tapanāśmabhiḥ
|
Dativo |
तपनाश्मने
tapanāśmane
|
तपनाश्मभ्याम्
tapanāśmabhyām
|
तपनाश्मभ्यः
tapanāśmabhyaḥ
|
Ablativo |
तपनाश्मनः
tapanāśmanaḥ
|
तपनाश्मभ्याम्
tapanāśmabhyām
|
तपनाश्मभ्यः
tapanāśmabhyaḥ
|
Genitivo |
तपनाश्मनः
tapanāśmanaḥ
|
तपनाश्मनोः
tapanāśmanoḥ
|
तपनाश्मनाम्
tapanāśmanām
|
Locativo |
तपनाश्मनि
tapanāśmani
|
तपनाश्मनोः
tapanāśmanoḥ
|
तपनाश्मसु
tapanāśmasu
|