Sanskrit tools

Sanskrit declension


Declension of तपस्तक्ष tapastakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तपस्तक्षः tapastakṣaḥ
तपस्तक्षौ tapastakṣau
तपस्तक्षाः tapastakṣāḥ
Vocative तपस्तक्ष tapastakṣa
तपस्तक्षौ tapastakṣau
तपस्तक्षाः tapastakṣāḥ
Accusative तपस्तक्षम् tapastakṣam
तपस्तक्षौ tapastakṣau
तपस्तक्षान् tapastakṣān
Instrumental तपस्तक्षेण tapastakṣeṇa
तपस्तक्षाभ्याम् tapastakṣābhyām
तपस्तक्षैः tapastakṣaiḥ
Dative तपस्तक्षाय tapastakṣāya
तपस्तक्षाभ्याम् tapastakṣābhyām
तपस्तक्षेभ्यः tapastakṣebhyaḥ
Ablative तपस्तक्षात् tapastakṣāt
तपस्तक्षाभ्याम् tapastakṣābhyām
तपस्तक्षेभ्यः tapastakṣebhyaḥ
Genitive तपस्तक्षस्य tapastakṣasya
तपस्तक्षयोः tapastakṣayoḥ
तपस्तक्षाणाम् tapastakṣāṇām
Locative तपस्तक्षे tapastakṣe
तपस्तक्षयोः tapastakṣayoḥ
तपस्तक्षेषु tapastakṣeṣu