| Singular | Dual | Plural |
Nominativo |
तपस्तक्षः
tapastakṣaḥ
|
तपस्तक्षौ
tapastakṣau
|
तपस्तक्षाः
tapastakṣāḥ
|
Vocativo |
तपस्तक्ष
tapastakṣa
|
तपस्तक्षौ
tapastakṣau
|
तपस्तक्षाः
tapastakṣāḥ
|
Acusativo |
तपस्तक्षम्
tapastakṣam
|
तपस्तक्षौ
tapastakṣau
|
तपस्तक्षान्
tapastakṣān
|
Instrumental |
तपस्तक्षेण
tapastakṣeṇa
|
तपस्तक्षाभ्याम्
tapastakṣābhyām
|
तपस्तक्षैः
tapastakṣaiḥ
|
Dativo |
तपस्तक्षाय
tapastakṣāya
|
तपस्तक्षाभ्याम्
tapastakṣābhyām
|
तपस्तक्षेभ्यः
tapastakṣebhyaḥ
|
Ablativo |
तपस्तक्षात्
tapastakṣāt
|
तपस्तक्षाभ्याम्
tapastakṣābhyām
|
तपस्तक्षेभ्यः
tapastakṣebhyaḥ
|
Genitivo |
तपस्तक्षस्य
tapastakṣasya
|
तपस्तक्षयोः
tapastakṣayoḥ
|
तपस्तक्षाणाम्
tapastakṣāṇām
|
Locativo |
तपस्तक्षे
tapastakṣe
|
तपस्तक्षयोः
tapastakṣayoḥ
|
तपस्तक्षेषु
tapastakṣeṣu
|