| Singular | Dual | Plural |
Nominative |
तपस्तनुः
tapastanuḥ
|
तपस्तनू
tapastanū
|
तपस्तनवः
tapastanavaḥ
|
Vocative |
तपस्तनो
tapastano
|
तपस्तनू
tapastanū
|
तपस्तनवः
tapastanavaḥ
|
Accusative |
तपस्तनुम्
tapastanum
|
तपस्तनू
tapastanū
|
तपस्तनून्
tapastanūn
|
Instrumental |
तपस्तनुना
tapastanunā
|
तपस्तनुभ्याम्
tapastanubhyām
|
तपस्तनुभिः
tapastanubhiḥ
|
Dative |
तपस्तनवे
tapastanave
|
तपस्तनुभ्याम्
tapastanubhyām
|
तपस्तनुभ्यः
tapastanubhyaḥ
|
Ablative |
तपस्तनोः
tapastanoḥ
|
तपस्तनुभ्याम्
tapastanubhyām
|
तपस्तनुभ्यः
tapastanubhyaḥ
|
Genitive |
तपस्तनोः
tapastanoḥ
|
तपस्तन्वोः
tapastanvoḥ
|
तपस्तनूनाम्
tapastanūnām
|
Locative |
तपस्तनौ
tapastanau
|
तपस्तन्वोः
tapastanvoḥ
|
तपस्तनुषु
tapastanuṣu
|