| Singular | Dual | Plural |
Nominativo |
तपस्तनुः
tapastanuḥ
|
तपस्तनू
tapastanū
|
तपस्तनवः
tapastanavaḥ
|
Vocativo |
तपस्तनो
tapastano
|
तपस्तनू
tapastanū
|
तपस्तनवः
tapastanavaḥ
|
Acusativo |
तपस्तनुम्
tapastanum
|
तपस्तनू
tapastanū
|
तपस्तनून्
tapastanūn
|
Instrumental |
तपस्तनुना
tapastanunā
|
तपस्तनुभ्याम्
tapastanubhyām
|
तपस्तनुभिः
tapastanubhiḥ
|
Dativo |
तपस्तनवे
tapastanave
|
तपस्तनुभ्याम्
tapastanubhyām
|
तपस्तनुभ्यः
tapastanubhyaḥ
|
Ablativo |
तपस्तनोः
tapastanoḥ
|
तपस्तनुभ्याम्
tapastanubhyām
|
तपस्तनुभ्यः
tapastanubhyaḥ
|
Genitivo |
तपस्तनोः
tapastanoḥ
|
तपस्तन्वोः
tapastanvoḥ
|
तपस्तनूनाम्
tapastanūnām
|
Locativo |
तपस्तनौ
tapastanau
|
तपस्तन्वोः
tapastanvoḥ
|
तपस्तनुषु
tapastanuṣu
|