| Singular | Dual | Plural |
Nominative |
तपस्तीर्थम्
tapastīrtham
|
तपस्तीर्थे
tapastīrthe
|
तपस्तीर्थानि
tapastīrthāni
|
Vocative |
तपस्तीर्थ
tapastīrtha
|
तपस्तीर्थे
tapastīrthe
|
तपस्तीर्थानि
tapastīrthāni
|
Accusative |
तपस्तीर्थम्
tapastīrtham
|
तपस्तीर्थे
tapastīrthe
|
तपस्तीर्थानि
tapastīrthāni
|
Instrumental |
तपस्तीर्थेन
tapastīrthena
|
तपस्तीर्थाभ्याम्
tapastīrthābhyām
|
तपस्तीर्थैः
tapastīrthaiḥ
|
Dative |
तपस्तीर्थाय
tapastīrthāya
|
तपस्तीर्थाभ्याम्
tapastīrthābhyām
|
तपस्तीर्थेभ्यः
tapastīrthebhyaḥ
|
Ablative |
तपस्तीर्थात्
tapastīrthāt
|
तपस्तीर्थाभ्याम्
tapastīrthābhyām
|
तपस्तीर्थेभ्यः
tapastīrthebhyaḥ
|
Genitive |
तपस्तीर्थस्य
tapastīrthasya
|
तपस्तीर्थयोः
tapastīrthayoḥ
|
तपस्तीर्थानाम्
tapastīrthānām
|
Locative |
तपस्तीर्थे
tapastīrthe
|
तपस्तीर्थयोः
tapastīrthayoḥ
|
तपस्तीर्थेषु
tapastīrtheṣu
|