| Singular | Dual | Plural |
Nominativo |
तपस्तीर्थम्
tapastīrtham
|
तपस्तीर्थे
tapastīrthe
|
तपस्तीर्थानि
tapastīrthāni
|
Vocativo |
तपस्तीर्थ
tapastīrtha
|
तपस्तीर्थे
tapastīrthe
|
तपस्तीर्थानि
tapastīrthāni
|
Acusativo |
तपस्तीर्थम्
tapastīrtham
|
तपस्तीर्थे
tapastīrthe
|
तपस्तीर्थानि
tapastīrthāni
|
Instrumental |
तपस्तीर्थेन
tapastīrthena
|
तपस्तीर्थाभ्याम्
tapastīrthābhyām
|
तपस्तीर्थैः
tapastīrthaiḥ
|
Dativo |
तपस्तीर्थाय
tapastīrthāya
|
तपस्तीर्थाभ्याम्
tapastīrthābhyām
|
तपस्तीर्थेभ्यः
tapastīrthebhyaḥ
|
Ablativo |
तपस्तीर्थात्
tapastīrthāt
|
तपस्तीर्थाभ्याम्
tapastīrthābhyām
|
तपस्तीर्थेभ्यः
tapastīrthebhyaḥ
|
Genitivo |
तपस्तीर्थस्य
tapastīrthasya
|
तपस्तीर्थयोः
tapastīrthayoḥ
|
तपस्तीर्थानाम्
tapastīrthānām
|
Locativo |
तपस्तीर्थे
tapastīrthe
|
तपस्तीर्थयोः
tapastīrthayoḥ
|
तपस्तीर्थेषु
tapastīrtheṣu
|