| Singular | Dual | Plural |
Nominative |
तपस्वती
tapasvatī
|
तपस्वत्यौ
tapasvatyau
|
तपस्वत्यः
tapasvatyaḥ
|
Vocative |
तपस्वति
tapasvati
|
तपस्वत्यौ
tapasvatyau
|
तपस्वत्यः
tapasvatyaḥ
|
Accusative |
तपस्वतीम्
tapasvatīm
|
तपस्वत्यौ
tapasvatyau
|
तपस्वतीः
tapasvatīḥ
|
Instrumental |
तपस्वत्या
tapasvatyā
|
तपस्वतीभ्याम्
tapasvatībhyām
|
तपस्वतीभिः
tapasvatībhiḥ
|
Dative |
तपस्वत्यै
tapasvatyai
|
तपस्वतीभ्याम्
tapasvatībhyām
|
तपस्वतीभ्यः
tapasvatībhyaḥ
|
Ablative |
तपस्वत्याः
tapasvatyāḥ
|
तपस्वतीभ्याम्
tapasvatībhyām
|
तपस्वतीभ्यः
tapasvatībhyaḥ
|
Genitive |
तपस्वत्याः
tapasvatyāḥ
|
तपस्वत्योः
tapasvatyoḥ
|
तपस्वतीनाम्
tapasvatīnām
|
Locative |
तपस्वत्याम्
tapasvatyām
|
तपस्वत्योः
tapasvatyoḥ
|
तपस्वतीषु
tapasvatīṣu
|