Sanskrit tools

Sanskrit declension


Declension of तपस्विता tapasvitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तपस्विता tapasvitā
तपस्विते tapasvite
तपस्विताः tapasvitāḥ
Vocative तपस्विते tapasvite
तपस्विते tapasvite
तपस्विताः tapasvitāḥ
Accusative तपस्विताम् tapasvitām
तपस्विते tapasvite
तपस्विताः tapasvitāḥ
Instrumental तपस्वितया tapasvitayā
तपस्विताभ्याम् tapasvitābhyām
तपस्विताभिः tapasvitābhiḥ
Dative तपस्वितायै tapasvitāyai
तपस्विताभ्याम् tapasvitābhyām
तपस्विताभ्यः tapasvitābhyaḥ
Ablative तपस्वितायाः tapasvitāyāḥ
तपस्विताभ्याम् tapasvitābhyām
तपस्विताभ्यः tapasvitābhyaḥ
Genitive तपस्वितायाः tapasvitāyāḥ
तपस्वितयोः tapasvitayoḥ
तपस्वितानाम् tapasvitānām
Locative तपस्वितायाम् tapasvitāyām
तपस्वितयोः tapasvitayoḥ
तपस्वितासु tapasvitāsu