| Singular | Dual | Plural |
Nominativo |
तपस्विता
tapasvitā
|
तपस्विते
tapasvite
|
तपस्विताः
tapasvitāḥ
|
Vocativo |
तपस्विते
tapasvite
|
तपस्विते
tapasvite
|
तपस्विताः
tapasvitāḥ
|
Acusativo |
तपस्विताम्
tapasvitām
|
तपस्विते
tapasvite
|
तपस्विताः
tapasvitāḥ
|
Instrumental |
तपस्वितया
tapasvitayā
|
तपस्विताभ्याम्
tapasvitābhyām
|
तपस्विताभिः
tapasvitābhiḥ
|
Dativo |
तपस्वितायै
tapasvitāyai
|
तपस्विताभ्याम्
tapasvitābhyām
|
तपस्विताभ्यः
tapasvitābhyaḥ
|
Ablativo |
तपस्वितायाः
tapasvitāyāḥ
|
तपस्विताभ्याम्
tapasvitābhyām
|
तपस्विताभ्यः
tapasvitābhyaḥ
|
Genitivo |
तपस्वितायाः
tapasvitāyāḥ
|
तपस्वितयोः
tapasvitayoḥ
|
तपस्वितानाम्
tapasvitānām
|
Locativo |
तपस्वितायाम्
tapasvitāyām
|
तपस्वितयोः
tapasvitayoḥ
|
तपस्वितासु
tapasvitāsu
|