Sanskrit tools

Sanskrit declension


Declension of तपिष्ठा tapiṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तपिष्ठा tapiṣṭhā
तपिष्ठे tapiṣṭhe
तपिष्ठाः tapiṣṭhāḥ
Vocative तपिष्ठे tapiṣṭhe
तपिष्ठे tapiṣṭhe
तपिष्ठाः tapiṣṭhāḥ
Accusative तपिष्ठाम् tapiṣṭhām
तपिष्ठे tapiṣṭhe
तपिष्ठाः tapiṣṭhāḥ
Instrumental तपिष्ठया tapiṣṭhayā
तपिष्ठाभ्याम् tapiṣṭhābhyām
तपिष्ठाभिः tapiṣṭhābhiḥ
Dative तपिष्ठायै tapiṣṭhāyai
तपिष्ठाभ्याम् tapiṣṭhābhyām
तपिष्ठाभ्यः tapiṣṭhābhyaḥ
Ablative तपिष्ठायाः tapiṣṭhāyāḥ
तपिष्ठाभ्याम् tapiṣṭhābhyām
तपिष्ठाभ्यः tapiṣṭhābhyaḥ
Genitive तपिष्ठायाः tapiṣṭhāyāḥ
तपिष्ठयोः tapiṣṭhayoḥ
तपिष्ठानाम् tapiṣṭhānām
Locative तपिष्ठायाम् tapiṣṭhāyām
तपिष्ठयोः tapiṣṭhayoḥ
तपिष्ठासु tapiṣṭhāsu