Singular | Dual | Plural | |
Nominativo |
तपिष्ठा
tapiṣṭhā |
तपिष्ठे
tapiṣṭhe |
तपिष्ठाः
tapiṣṭhāḥ |
Vocativo |
तपिष्ठे
tapiṣṭhe |
तपिष्ठे
tapiṣṭhe |
तपिष्ठाः
tapiṣṭhāḥ |
Acusativo |
तपिष्ठाम्
tapiṣṭhām |
तपिष्ठे
tapiṣṭhe |
तपिष्ठाः
tapiṣṭhāḥ |
Instrumental |
तपिष्ठया
tapiṣṭhayā |
तपिष्ठाभ्याम्
tapiṣṭhābhyām |
तपिष्ठाभिः
tapiṣṭhābhiḥ |
Dativo |
तपिष्ठायै
tapiṣṭhāyai |
तपिष्ठाभ्याम्
tapiṣṭhābhyām |
तपिष्ठाभ्यः
tapiṣṭhābhyaḥ |
Ablativo |
तपिष्ठायाः
tapiṣṭhāyāḥ |
तपिष्ठाभ्याम्
tapiṣṭhābhyām |
तपिष्ठाभ्यः
tapiṣṭhābhyaḥ |
Genitivo |
तपिष्ठायाः
tapiṣṭhāyāḥ |
तपिष्ठयोः
tapiṣṭhayoḥ |
तपिष्ठानाम्
tapiṣṭhānām |
Locativo |
तपिष्ठायाम्
tapiṣṭhāyām |
तपिष्ठयोः
tapiṣṭhayoḥ |
तपिष्ठासु
tapiṣṭhāsu |